Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नाङ्गुलीयक ratnāṅgulīyaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाङ्गुलीयकम् ratnāṅgulīyakam
रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकानि ratnāṅgulīyakāni
Vocativo रत्नाङ्गुलीयक ratnāṅgulīyaka
रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकानि ratnāṅgulīyakāni
Acusativo रत्नाङ्गुलीयकम् ratnāṅgulīyakam
रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकानि ratnāṅgulīyakāni
Instrumental रत्नाङ्गुलीयकेन ratnāṅgulīyakena
रत्नाङ्गुलीयकाभ्याम् ratnāṅgulīyakābhyām
रत्नाङ्गुलीयकैः ratnāṅgulīyakaiḥ
Dativo रत्नाङ्गुलीयकाय ratnāṅgulīyakāya
रत्नाङ्गुलीयकाभ्याम् ratnāṅgulīyakābhyām
रत्नाङ्गुलीयकेभ्यः ratnāṅgulīyakebhyaḥ
Ablativo रत्नाङ्गुलीयकात् ratnāṅgulīyakāt
रत्नाङ्गुलीयकाभ्याम् ratnāṅgulīyakābhyām
रत्नाङ्गुलीयकेभ्यः ratnāṅgulīyakebhyaḥ
Genitivo रत्नाङ्गुलीयकस्य ratnāṅgulīyakasya
रत्नाङ्गुलीयकयोः ratnāṅgulīyakayoḥ
रत्नाङ्गुलीयकानाम् ratnāṅgulīyakānām
Locativo रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकयोः ratnāṅgulīyakayoḥ
रत्नाङ्गुलीयकेषु ratnāṅgulīyakeṣu