| Singular | Dual | Plural |
Nominative |
रत्नाढ्यः
ratnāḍhyaḥ
|
रत्नाढ्यौ
ratnāḍhyau
|
रत्नाढ्याः
ratnāḍhyāḥ
|
Vocative |
रत्नाढ्य
ratnāḍhya
|
रत्नाढ्यौ
ratnāḍhyau
|
रत्नाढ्याः
ratnāḍhyāḥ
|
Accusative |
रत्नाढ्यम्
ratnāḍhyam
|
रत्नाढ्यौ
ratnāḍhyau
|
रत्नाढ्यान्
ratnāḍhyān
|
Instrumental |
रत्नाढ्येन
ratnāḍhyena
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्यैः
ratnāḍhyaiḥ
|
Dative |
रत्नाढ्याय
ratnāḍhyāya
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्येभ्यः
ratnāḍhyebhyaḥ
|
Ablative |
रत्नाढ्यात्
ratnāḍhyāt
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्येभ्यः
ratnāḍhyebhyaḥ
|
Genitive |
रत्नाढ्यस्य
ratnāḍhyasya
|
रत्नाढ्ययोः
ratnāḍhyayoḥ
|
रत्नाढ्यानाम्
ratnāḍhyānām
|
Locative |
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्ययोः
ratnāḍhyayoḥ
|
रत्नाढ्येषु
ratnāḍhyeṣu
|