Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नाढ्य ratnāḍhya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाढ्यः ratnāḍhyaḥ
रत्नाढ्यौ ratnāḍhyau
रत्नाढ्याः ratnāḍhyāḥ
Vocativo रत्नाढ्य ratnāḍhya
रत्नाढ्यौ ratnāḍhyau
रत्नाढ्याः ratnāḍhyāḥ
Acusativo रत्नाढ्यम् ratnāḍhyam
रत्नाढ्यौ ratnāḍhyau
रत्नाढ्यान् ratnāḍhyān
Instrumental रत्नाढ्येन ratnāḍhyena
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्यैः ratnāḍhyaiḥ
Dativo रत्नाढ्याय ratnāḍhyāya
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्येभ्यः ratnāḍhyebhyaḥ
Ablativo रत्नाढ्यात् ratnāḍhyāt
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्येभ्यः ratnāḍhyebhyaḥ
Genitivo रत्नाढ्यस्य ratnāḍhyasya
रत्नाढ्ययोः ratnāḍhyayoḥ
रत्नाढ्यानाम् ratnāḍhyānām
Locativo रत्नाढ्ये ratnāḍhye
रत्नाढ्ययोः ratnāḍhyayoḥ
रत्नाढ्येषु ratnāḍhyeṣu