| Singular | Dual | Plural |
Nominative |
रत्नाढ्या
ratnāḍhyā
|
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्याः
ratnāḍhyāḥ
|
Vocative |
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्याः
ratnāḍhyāḥ
|
Accusative |
रत्नाढ्याम्
ratnāḍhyām
|
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्याः
ratnāḍhyāḥ
|
Instrumental |
रत्नाढ्यया
ratnāḍhyayā
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्याभिः
ratnāḍhyābhiḥ
|
Dative |
रत्नाढ्यायै
ratnāḍhyāyai
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्याभ्यः
ratnāḍhyābhyaḥ
|
Ablative |
रत्नाढ्यायाः
ratnāḍhyāyāḥ
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्याभ्यः
ratnāḍhyābhyaḥ
|
Genitive |
रत्नाढ्यायाः
ratnāḍhyāyāḥ
|
रत्नाढ्ययोः
ratnāḍhyayoḥ
|
रत्नाढ्यानाम्
ratnāḍhyānām
|
Locative |
रत्नाढ्यायाम्
ratnāḍhyāyām
|
रत्नाढ्ययोः
ratnāḍhyayoḥ
|
रत्नाढ्यासु
ratnāḍhyāsu
|