Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नाढ्या ratnāḍhyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाढ्या ratnāḍhyā
रत्नाढ्ये ratnāḍhye
रत्नाढ्याः ratnāḍhyāḥ
Vocativo रत्नाढ्ये ratnāḍhye
रत्नाढ्ये ratnāḍhye
रत्नाढ्याः ratnāḍhyāḥ
Acusativo रत्नाढ्याम् ratnāḍhyām
रत्नाढ्ये ratnāḍhye
रत्नाढ्याः ratnāḍhyāḥ
Instrumental रत्नाढ्यया ratnāḍhyayā
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्याभिः ratnāḍhyābhiḥ
Dativo रत्नाढ्यायै ratnāḍhyāyai
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्याभ्यः ratnāḍhyābhyaḥ
Ablativo रत्नाढ्यायाः ratnāḍhyāyāḥ
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्याभ्यः ratnāḍhyābhyaḥ
Genitivo रत्नाढ्यायाः ratnāḍhyāyāḥ
रत्नाढ्ययोः ratnāḍhyayoḥ
रत्नाढ्यानाम् ratnāḍhyānām
Locativo रत्नाढ्यायाम् ratnāḍhyāyām
रत्नाढ्ययोः ratnāḍhyayoḥ
रत्नाढ्यासु ratnāḍhyāsu