Sanskrit tools

Sanskrit declension


Declension of रत्नाढ्य ratnāḍhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाढ्यम् ratnāḍhyam
रत्नाढ्ये ratnāḍhye
रत्नाढ्यानि ratnāḍhyāni
Vocative रत्नाढ्य ratnāḍhya
रत्नाढ्ये ratnāḍhye
रत्नाढ्यानि ratnāḍhyāni
Accusative रत्नाढ्यम् ratnāḍhyam
रत्नाढ्ये ratnāḍhye
रत्नाढ्यानि ratnāḍhyāni
Instrumental रत्नाढ्येन ratnāḍhyena
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्यैः ratnāḍhyaiḥ
Dative रत्नाढ्याय ratnāḍhyāya
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्येभ्यः ratnāḍhyebhyaḥ
Ablative रत्नाढ्यात् ratnāḍhyāt
रत्नाढ्याभ्याम् ratnāḍhyābhyām
रत्नाढ्येभ्यः ratnāḍhyebhyaḥ
Genitive रत्नाढ्यस्य ratnāḍhyasya
रत्नाढ्ययोः ratnāḍhyayoḥ
रत्नाढ्यानाम् ratnāḍhyānām
Locative रत्नाढ्ये ratnāḍhye
रत्नाढ्ययोः ratnāḍhyayoḥ
रत्नाढ्येषु ratnāḍhyeṣu