| Singular | Dual | Plural |
Nominativo |
रत्नाढ्यम्
ratnāḍhyam
|
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्यानि
ratnāḍhyāni
|
Vocativo |
रत्नाढ्य
ratnāḍhya
|
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्यानि
ratnāḍhyāni
|
Acusativo |
रत्नाढ्यम्
ratnāḍhyam
|
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्यानि
ratnāḍhyāni
|
Instrumental |
रत्नाढ्येन
ratnāḍhyena
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्यैः
ratnāḍhyaiḥ
|
Dativo |
रत्नाढ्याय
ratnāḍhyāya
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्येभ्यः
ratnāḍhyebhyaḥ
|
Ablativo |
रत्नाढ्यात्
ratnāḍhyāt
|
रत्नाढ्याभ्याम्
ratnāḍhyābhyām
|
रत्नाढ्येभ्यः
ratnāḍhyebhyaḥ
|
Genitivo |
रत्नाढ्यस्य
ratnāḍhyasya
|
रत्नाढ्ययोः
ratnāḍhyayoḥ
|
रत्नाढ्यानाम्
ratnāḍhyānām
|
Locativo |
रत्नाढ्ये
ratnāḍhye
|
रत्नाढ्ययोः
ratnāḍhyayoḥ
|
रत्नाढ्येषु
ratnāḍhyeṣu
|