Sanskrit tools

Sanskrit declension


Declension of रत्नादिपरीक्षा ratnādiparīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नादिपरीक्षा ratnādiparīkṣā
रत्नादिपरीक्षे ratnādiparīkṣe
रत्नादिपरीक्षाः ratnādiparīkṣāḥ
Vocative रत्नादिपरीक्षे ratnādiparīkṣe
रत्नादिपरीक्षे ratnādiparīkṣe
रत्नादिपरीक्षाः ratnādiparīkṣāḥ
Accusative रत्नादिपरीक्षाम् ratnādiparīkṣām
रत्नादिपरीक्षे ratnādiparīkṣe
रत्नादिपरीक्षाः ratnādiparīkṣāḥ
Instrumental रत्नादिपरीक्षया ratnādiparīkṣayā
रत्नादिपरीक्षाभ्याम् ratnādiparīkṣābhyām
रत्नादिपरीक्षाभिः ratnādiparīkṣābhiḥ
Dative रत्नादिपरीक्षायै ratnādiparīkṣāyai
रत्नादिपरीक्षाभ्याम् ratnādiparīkṣābhyām
रत्नादिपरीक्षाभ्यः ratnādiparīkṣābhyaḥ
Ablative रत्नादिपरीक्षायाः ratnādiparīkṣāyāḥ
रत्नादिपरीक्षाभ्याम् ratnādiparīkṣābhyām
रत्नादिपरीक्षाभ्यः ratnādiparīkṣābhyaḥ
Genitive रत्नादिपरीक्षायाः ratnādiparīkṣāyāḥ
रत्नादिपरीक्षयोः ratnādiparīkṣayoḥ
रत्नादिपरीक्षाणाम् ratnādiparīkṣāṇām
Locative रत्नादिपरीक्षायाम् ratnādiparīkṣāyām
रत्नादिपरीक्षयोः ratnādiparīkṣayoḥ
रत्नादिपरीक्षासु ratnādiparīkṣāsu