| Singular | Dual | Plural |
Nominativo |
रत्नादिपरीक्षा
ratnādiparīkṣā
|
रत्नादिपरीक्षे
ratnādiparīkṣe
|
रत्नादिपरीक्षाः
ratnādiparīkṣāḥ
|
Vocativo |
रत्नादिपरीक्षे
ratnādiparīkṣe
|
रत्नादिपरीक्षे
ratnādiparīkṣe
|
रत्नादिपरीक्षाः
ratnādiparīkṣāḥ
|
Acusativo |
रत्नादिपरीक्षाम्
ratnādiparīkṣām
|
रत्नादिपरीक्षे
ratnādiparīkṣe
|
रत्नादिपरीक्षाः
ratnādiparīkṣāḥ
|
Instrumental |
रत्नादिपरीक्षया
ratnādiparīkṣayā
|
रत्नादिपरीक्षाभ्याम्
ratnādiparīkṣābhyām
|
रत्नादिपरीक्षाभिः
ratnādiparīkṣābhiḥ
|
Dativo |
रत्नादिपरीक्षायै
ratnādiparīkṣāyai
|
रत्नादिपरीक्षाभ्याम्
ratnādiparīkṣābhyām
|
रत्नादिपरीक्षाभ्यः
ratnādiparīkṣābhyaḥ
|
Ablativo |
रत्नादिपरीक्षायाः
ratnādiparīkṣāyāḥ
|
रत्नादिपरीक्षाभ्याम्
ratnādiparīkṣābhyām
|
रत्नादिपरीक्षाभ्यः
ratnādiparīkṣābhyaḥ
|
Genitivo |
रत्नादिपरीक्षायाः
ratnādiparīkṣāyāḥ
|
रत्नादिपरीक्षयोः
ratnādiparīkṣayoḥ
|
रत्नादिपरीक्षाणाम्
ratnādiparīkṣāṇām
|
Locativo |
रत्नादिपरीक्षायाम्
ratnādiparīkṣāyām
|
रत्नादिपरीक्षयोः
ratnādiparīkṣayoḥ
|
रत्नादिपरीक्षासु
ratnādiparīkṣāsu
|