Sanskrit tools

Sanskrit declension


Declension of रत्नादेवी ratnādevī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative रत्नादेवी ratnādevī
रत्नादेव्यौ ratnādevyau
रत्नादेव्यः ratnādevyaḥ
Vocative रत्नादेवि ratnādevi
रत्नादेव्यौ ratnādevyau
रत्नादेव्यः ratnādevyaḥ
Accusative रत्नादेवीम् ratnādevīm
रत्नादेव्यौ ratnādevyau
रत्नादेवीः ratnādevīḥ
Instrumental रत्नादेव्या ratnādevyā
रत्नादेवीभ्याम् ratnādevībhyām
रत्नादेवीभिः ratnādevībhiḥ
Dative रत्नादेव्यै ratnādevyai
रत्नादेवीभ्याम् ratnādevībhyām
रत्नादेवीभ्यः ratnādevībhyaḥ
Ablative रत्नादेव्याः ratnādevyāḥ
रत्नादेवीभ्याम् ratnādevībhyām
रत्नादेवीभ्यः ratnādevībhyaḥ
Genitive रत्नादेव्याः ratnādevyāḥ
रत्नादेव्योः ratnādevyoḥ
रत्नादेवीनाम् ratnādevīnām
Locative रत्नादेव्याम् ratnādevyām
रत्नादेव्योः ratnādevyoḥ
रत्नादेवीषु ratnādevīṣu