Sanskrit tools

Sanskrit declension


Declension of रत्नाद्रि ratnādri, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाद्रि ratnādri
रत्नाद्रिणी ratnādriṇī
रत्नाद्रीणि ratnādrīṇi
Vocative रत्नाद्रे ratnādre
रत्नाद्रि ratnādri
रत्नाद्रिणी ratnādriṇī
रत्नाद्रीणि ratnādrīṇi
Accusative रत्नाद्रि ratnādri
रत्नाद्रिणी ratnādriṇī
रत्नाद्रीणि ratnādrīṇi
Instrumental रत्नाद्रिणा ratnādriṇā
रत्नाद्रिभ्याम् ratnādribhyām
रत्नाद्रिभिः ratnādribhiḥ
Dative रत्नाद्रिणे ratnādriṇe
रत्नाद्रिभ्याम् ratnādribhyām
रत्नाद्रिभ्यः ratnādribhyaḥ
Ablative रत्नाद्रिणः ratnādriṇaḥ
रत्नाद्रिभ्याम् ratnādribhyām
रत्नाद्रिभ्यः ratnādribhyaḥ
Genitive रत्नाद्रिणः ratnādriṇaḥ
रत्नाद्रिणोः ratnādriṇoḥ
रत्नाद्रीणाम् ratnādrīṇām
Locative रत्नाद्रिणि ratnādriṇi
रत्नाद्रिणोः ratnādriṇoḥ
रत्नाद्रिषु ratnādriṣu