Singular | Dual | Plural | |
Nominativo |
रत्नाद्रि
ratnādri |
रत्नाद्रिणी
ratnādriṇī |
रत्नाद्रीणि
ratnādrīṇi |
Vocativo |
रत्नाद्रे
ratnādre रत्नाद्रि ratnādri |
रत्नाद्रिणी
ratnādriṇī |
रत्नाद्रीणि
ratnādrīṇi |
Acusativo |
रत्नाद्रि
ratnādri |
रत्नाद्रिणी
ratnādriṇī |
रत्नाद्रीणि
ratnādrīṇi |
Instrumental |
रत्नाद्रिणा
ratnādriṇā |
रत्नाद्रिभ्याम्
ratnādribhyām |
रत्नाद्रिभिः
ratnādribhiḥ |
Dativo |
रत्नाद्रिणे
ratnādriṇe |
रत्नाद्रिभ्याम्
ratnādribhyām |
रत्नाद्रिभ्यः
ratnādribhyaḥ |
Ablativo |
रत्नाद्रिणः
ratnādriṇaḥ |
रत्नाद्रिभ्याम्
ratnādribhyām |
रत्नाद्रिभ्यः
ratnādribhyaḥ |
Genitivo |
रत्नाद्रिणः
ratnādriṇaḥ |
रत्नाद्रिणोः
ratnādriṇoḥ |
रत्नाद्रीणाम्
ratnādrīṇām |
Locativo |
रत्नाद्रिणि
ratnādriṇi |
रत्नाद्रिणोः
ratnādriṇoḥ |
रत्नाद्रिषु
ratnādriṣu |