Sanskrit tools

Sanskrit declension


Declension of रत्नाधिपति ratnādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाधिपतिः ratnādhipatiḥ
रत्नाधिपती ratnādhipatī
रत्नाधिपतयः ratnādhipatayaḥ
Vocative रत्नाधिपते ratnādhipate
रत्नाधिपती ratnādhipatī
रत्नाधिपतयः ratnādhipatayaḥ
Accusative रत्नाधिपतिम् ratnādhipatim
रत्नाधिपती ratnādhipatī
रत्नाधिपतीन् ratnādhipatīn
Instrumental रत्नाधिपतिना ratnādhipatinā
रत्नाधिपतिभ्याम् ratnādhipatibhyām
रत्नाधिपतिभिः ratnādhipatibhiḥ
Dative रत्नाधिपतये ratnādhipataye
रत्नाधिपतिभ्याम् ratnādhipatibhyām
रत्नाधिपतिभ्यः ratnādhipatibhyaḥ
Ablative रत्नाधिपतेः ratnādhipateḥ
रत्नाधिपतिभ्याम् ratnādhipatibhyām
रत्नाधिपतिभ्यः ratnādhipatibhyaḥ
Genitive रत्नाधिपतेः ratnādhipateḥ
रत्नाधिपत्योः ratnādhipatyoḥ
रत्नाधिपतीनाम् ratnādhipatīnām
Locative रत्नाधिपतौ ratnādhipatau
रत्नाधिपत्योः ratnādhipatyoḥ
रत्नाधिपतिषु ratnādhipatiṣu