| Singular | Dual | Plural |
Nominativo |
रत्नाधिपतिः
ratnādhipatiḥ
|
रत्नाधिपती
ratnādhipatī
|
रत्नाधिपतयः
ratnādhipatayaḥ
|
Vocativo |
रत्नाधिपते
ratnādhipate
|
रत्नाधिपती
ratnādhipatī
|
रत्नाधिपतयः
ratnādhipatayaḥ
|
Acusativo |
रत्नाधिपतिम्
ratnādhipatim
|
रत्नाधिपती
ratnādhipatī
|
रत्नाधिपतीन्
ratnādhipatīn
|
Instrumental |
रत्नाधिपतिना
ratnādhipatinā
|
रत्नाधिपतिभ्याम्
ratnādhipatibhyām
|
रत्नाधिपतिभिः
ratnādhipatibhiḥ
|
Dativo |
रत्नाधिपतये
ratnādhipataye
|
रत्नाधिपतिभ्याम्
ratnādhipatibhyām
|
रत्नाधिपतिभ्यः
ratnādhipatibhyaḥ
|
Ablativo |
रत्नाधिपतेः
ratnādhipateḥ
|
रत्नाधिपतिभ्याम्
ratnādhipatibhyām
|
रत्नाधिपतिभ्यः
ratnādhipatibhyaḥ
|
Genitivo |
रत्नाधिपतेः
ratnādhipateḥ
|
रत्नाधिपत्योः
ratnādhipatyoḥ
|
रत्नाधिपतीनाम्
ratnādhipatīnām
|
Locativo |
रत्नाधिपतौ
ratnādhipatau
|
रत्नाधिपत्योः
ratnādhipatyoḥ
|
रत्नाधिपतिषु
ratnādhipatiṣu
|