Sanskrit tools

Sanskrit declension


Declension of रत्नानुविद्ध ratnānuviddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नानुविद्धः ratnānuviddhaḥ
रत्नानुविद्धौ ratnānuviddhau
रत्नानुविद्धाः ratnānuviddhāḥ
Vocative रत्नानुविद्ध ratnānuviddha
रत्नानुविद्धौ ratnānuviddhau
रत्नानुविद्धाः ratnānuviddhāḥ
Accusative रत्नानुविद्धम् ratnānuviddham
रत्नानुविद्धौ ratnānuviddhau
रत्नानुविद्धान् ratnānuviddhān
Instrumental रत्नानुविद्धेन ratnānuviddhena
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धैः ratnānuviddhaiḥ
Dative रत्नानुविद्धाय ratnānuviddhāya
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धेभ्यः ratnānuviddhebhyaḥ
Ablative रत्नानुविद्धात् ratnānuviddhāt
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धेभ्यः ratnānuviddhebhyaḥ
Genitive रत्नानुविद्धस्य ratnānuviddhasya
रत्नानुविद्धयोः ratnānuviddhayoḥ
रत्नानुविद्धानाम् ratnānuviddhānām
Locative रत्नानुविद्धे ratnānuviddhe
रत्नानुविद्धयोः ratnānuviddhayoḥ
रत्नानुविद्धेषु ratnānuviddheṣu