| Singular | Dual | Plural |
Nominative |
रत्नानुविद्धः
ratnānuviddhaḥ
|
रत्नानुविद्धौ
ratnānuviddhau
|
रत्नानुविद्धाः
ratnānuviddhāḥ
|
Vocative |
रत्नानुविद्ध
ratnānuviddha
|
रत्नानुविद्धौ
ratnānuviddhau
|
रत्नानुविद्धाः
ratnānuviddhāḥ
|
Accusative |
रत्नानुविद्धम्
ratnānuviddham
|
रत्नानुविद्धौ
ratnānuviddhau
|
रत्नानुविद्धान्
ratnānuviddhān
|
Instrumental |
रत्नानुविद्धेन
ratnānuviddhena
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धैः
ratnānuviddhaiḥ
|
Dative |
रत्नानुविद्धाय
ratnānuviddhāya
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धेभ्यः
ratnānuviddhebhyaḥ
|
Ablative |
रत्नानुविद्धात्
ratnānuviddhāt
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धेभ्यः
ratnānuviddhebhyaḥ
|
Genitive |
रत्नानुविद्धस्य
ratnānuviddhasya
|
रत्नानुविद्धयोः
ratnānuviddhayoḥ
|
रत्नानुविद्धानाम्
ratnānuviddhānām
|
Locative |
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धयोः
ratnānuviddhayoḥ
|
रत्नानुविद्धेषु
ratnānuviddheṣu
|