Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नानुविद्ध ratnānuviddha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नानुविद्धः ratnānuviddhaḥ
रत्नानुविद्धौ ratnānuviddhau
रत्नानुविद्धाः ratnānuviddhāḥ
Vocativo रत्नानुविद्ध ratnānuviddha
रत्नानुविद्धौ ratnānuviddhau
रत्नानुविद्धाः ratnānuviddhāḥ
Acusativo रत्नानुविद्धम् ratnānuviddham
रत्नानुविद्धौ ratnānuviddhau
रत्नानुविद्धान् ratnānuviddhān
Instrumental रत्नानुविद्धेन ratnānuviddhena
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धैः ratnānuviddhaiḥ
Dativo रत्नानुविद्धाय ratnānuviddhāya
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धेभ्यः ratnānuviddhebhyaḥ
Ablativo रत्नानुविद्धात् ratnānuviddhāt
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धेभ्यः ratnānuviddhebhyaḥ
Genitivo रत्नानुविद्धस्य ratnānuviddhasya
रत्नानुविद्धयोः ratnānuviddhayoḥ
रत्नानुविद्धानाम् ratnānuviddhānām
Locativo रत्नानुविद्धे ratnānuviddhe
रत्नानुविद्धयोः ratnānuviddhayoḥ
रत्नानुविद्धेषु ratnānuviddheṣu