Sanskrit tools

Sanskrit declension


Declension of रत्नानुविद्धा ratnānuviddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नानुविद्धा ratnānuviddhā
रत्नानुविद्धे ratnānuviddhe
रत्नानुविद्धाः ratnānuviddhāḥ
Vocative रत्नानुविद्धे ratnānuviddhe
रत्नानुविद्धे ratnānuviddhe
रत्नानुविद्धाः ratnānuviddhāḥ
Accusative रत्नानुविद्धाम् ratnānuviddhām
रत्नानुविद्धे ratnānuviddhe
रत्नानुविद्धाः ratnānuviddhāḥ
Instrumental रत्नानुविद्धया ratnānuviddhayā
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धाभिः ratnānuviddhābhiḥ
Dative रत्नानुविद्धायै ratnānuviddhāyai
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धाभ्यः ratnānuviddhābhyaḥ
Ablative रत्नानुविद्धायाः ratnānuviddhāyāḥ
रत्नानुविद्धाभ्याम् ratnānuviddhābhyām
रत्नानुविद्धाभ्यः ratnānuviddhābhyaḥ
Genitive रत्नानुविद्धायाः ratnānuviddhāyāḥ
रत्नानुविद्धयोः ratnānuviddhayoḥ
रत्नानुविद्धानाम् ratnānuviddhānām
Locative रत्नानुविद्धायाम् ratnānuviddhāyām
रत्नानुविद्धयोः ratnānuviddhayoḥ
रत्नानुविद्धासु ratnānuviddhāsu