| Singular | Dual | Plural |
Nominativo |
रत्नानुविद्धा
ratnānuviddhā
|
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धाः
ratnānuviddhāḥ
|
Vocativo |
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धाः
ratnānuviddhāḥ
|
Acusativo |
रत्नानुविद्धाम्
ratnānuviddhām
|
रत्नानुविद्धे
ratnānuviddhe
|
रत्नानुविद्धाः
ratnānuviddhāḥ
|
Instrumental |
रत्नानुविद्धया
ratnānuviddhayā
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धाभिः
ratnānuviddhābhiḥ
|
Dativo |
रत्नानुविद्धायै
ratnānuviddhāyai
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धाभ्यः
ratnānuviddhābhyaḥ
|
Ablativo |
रत्नानुविद्धायाः
ratnānuviddhāyāḥ
|
रत्नानुविद्धाभ्याम्
ratnānuviddhābhyām
|
रत्नानुविद्धाभ्यः
ratnānuviddhābhyaḥ
|
Genitivo |
रत्नानुविद्धायाः
ratnānuviddhāyāḥ
|
रत्नानुविद्धयोः
ratnānuviddhayoḥ
|
रत्नानुविद्धानाम्
ratnānuviddhānām
|
Locativo |
रत्नानुविद्धायाम्
ratnānuviddhāyām
|
रत्नानुविद्धयोः
ratnānuviddhayoḥ
|
रत्नानुविद्धासु
ratnānuviddhāsu
|