Sanskrit tools

Sanskrit declension


Declension of रत्नापुर ratnāpura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नापुरम् ratnāpuram
रत्नापुरे ratnāpure
रत्नापुराणि ratnāpurāṇi
Vocative रत्नापुर ratnāpura
रत्नापुरे ratnāpure
रत्नापुराणि ratnāpurāṇi
Accusative रत्नापुरम् ratnāpuram
रत्नापुरे ratnāpure
रत्नापुराणि ratnāpurāṇi
Instrumental रत्नापुरेण ratnāpureṇa
रत्नापुराभ्याम् ratnāpurābhyām
रत्नापुरैः ratnāpuraiḥ
Dative रत्नापुराय ratnāpurāya
रत्नापुराभ्याम् ratnāpurābhyām
रत्नापुरेभ्यः ratnāpurebhyaḥ
Ablative रत्नापुरात् ratnāpurāt
रत्नापुराभ्याम् ratnāpurābhyām
रत्नापुरेभ्यः ratnāpurebhyaḥ
Genitive रत्नापुरस्य ratnāpurasya
रत्नापुरयोः ratnāpurayoḥ
रत्नापुराणाम् ratnāpurāṇām
Locative रत्नापुरे ratnāpure
रत्नापुरयोः ratnāpurayoḥ
रत्नापुरेषु ratnāpureṣu