Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नापुर ratnāpura, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नापुरम् ratnāpuram
रत्नापुरे ratnāpure
रत्नापुराणि ratnāpurāṇi
Vocativo रत्नापुर ratnāpura
रत्नापुरे ratnāpure
रत्नापुराणि ratnāpurāṇi
Acusativo रत्नापुरम् ratnāpuram
रत्नापुरे ratnāpure
रत्नापुराणि ratnāpurāṇi
Instrumental रत्नापुरेण ratnāpureṇa
रत्नापुराभ्याम् ratnāpurābhyām
रत्नापुरैः ratnāpuraiḥ
Dativo रत्नापुराय ratnāpurāya
रत्नापुराभ्याम् ratnāpurābhyām
रत्नापुरेभ्यः ratnāpurebhyaḥ
Ablativo रत्नापुरात् ratnāpurāt
रत्नापुराभ्याम् ratnāpurābhyām
रत्नापुरेभ्यः ratnāpurebhyaḥ
Genitivo रत्नापुरस्य ratnāpurasya
रत्नापुरयोः ratnāpurayoḥ
रत्नापुराणाम् ratnāpurāṇām
Locativo रत्नापुरे ratnāpure
रत्नापुरयोः ratnāpurayoḥ
रत्नापुरेषु ratnāpureṣu