| Singular | Dual | Plural |
Nominativo |
रत्नापुरम्
ratnāpuram
|
रत्नापुरे
ratnāpure
|
रत्नापुराणि
ratnāpurāṇi
|
Vocativo |
रत्नापुर
ratnāpura
|
रत्नापुरे
ratnāpure
|
रत्नापुराणि
ratnāpurāṇi
|
Acusativo |
रत्नापुरम्
ratnāpuram
|
रत्नापुरे
ratnāpure
|
रत्नापुराणि
ratnāpurāṇi
|
Instrumental |
रत्नापुरेण
ratnāpureṇa
|
रत्नापुराभ्याम्
ratnāpurābhyām
|
रत्नापुरैः
ratnāpuraiḥ
|
Dativo |
रत्नापुराय
ratnāpurāya
|
रत्नापुराभ्याम्
ratnāpurābhyām
|
रत्नापुरेभ्यः
ratnāpurebhyaḥ
|
Ablativo |
रत्नापुरात्
ratnāpurāt
|
रत्नापुराभ्याम्
ratnāpurābhyām
|
रत्नापुरेभ्यः
ratnāpurebhyaḥ
|
Genitivo |
रत्नापुरस्य
ratnāpurasya
|
रत्नापुरयोः
ratnāpurayoḥ
|
रत्नापुराणाम्
ratnāpurāṇām
|
Locativo |
रत्नापुरे
ratnāpure
|
रत्नापुरयोः
ratnāpurayoḥ
|
रत्नापुरेषु
ratnāpureṣu
|