Sanskrit tools

Sanskrit declension


Declension of रत्नाभरण ratnābharaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाभरणम् ratnābharaṇam
रत्नाभरणे ratnābharaṇe
रत्नाभरणानि ratnābharaṇāni
Vocative रत्नाभरण ratnābharaṇa
रत्नाभरणे ratnābharaṇe
रत्नाभरणानि ratnābharaṇāni
Accusative रत्नाभरणम् ratnābharaṇam
रत्नाभरणे ratnābharaṇe
रत्नाभरणानि ratnābharaṇāni
Instrumental रत्नाभरणेन ratnābharaṇena
रत्नाभरणाभ्याम् ratnābharaṇābhyām
रत्नाभरणैः ratnābharaṇaiḥ
Dative रत्नाभरणाय ratnābharaṇāya
रत्नाभरणाभ्याम् ratnābharaṇābhyām
रत्नाभरणेभ्यः ratnābharaṇebhyaḥ
Ablative रत्नाभरणात् ratnābharaṇāt
रत्नाभरणाभ्याम् ratnābharaṇābhyām
रत्नाभरणेभ्यः ratnābharaṇebhyaḥ
Genitive रत्नाभरणस्य ratnābharaṇasya
रत्नाभरणयोः ratnābharaṇayoḥ
रत्नाभरणानाम् ratnābharaṇānām
Locative रत्नाभरणे ratnābharaṇe
रत्नाभरणयोः ratnābharaṇayoḥ
रत्नाभरणेषु ratnābharaṇeṣu