| Singular | Dual | Plural |
Nominative |
रत्नाभरणम्
ratnābharaṇam
|
रत्नाभरणे
ratnābharaṇe
|
रत्नाभरणानि
ratnābharaṇāni
|
Vocative |
रत्नाभरण
ratnābharaṇa
|
रत्नाभरणे
ratnābharaṇe
|
रत्नाभरणानि
ratnābharaṇāni
|
Accusative |
रत्नाभरणम्
ratnābharaṇam
|
रत्नाभरणे
ratnābharaṇe
|
रत्नाभरणानि
ratnābharaṇāni
|
Instrumental |
रत्नाभरणेन
ratnābharaṇena
|
रत्नाभरणाभ्याम्
ratnābharaṇābhyām
|
रत्नाभरणैः
ratnābharaṇaiḥ
|
Dative |
रत्नाभरणाय
ratnābharaṇāya
|
रत्नाभरणाभ्याम्
ratnābharaṇābhyām
|
रत्नाभरणेभ्यः
ratnābharaṇebhyaḥ
|
Ablative |
रत्नाभरणात्
ratnābharaṇāt
|
रत्नाभरणाभ्याम्
ratnābharaṇābhyām
|
रत्नाभरणेभ्यः
ratnābharaṇebhyaḥ
|
Genitive |
रत्नाभरणस्य
ratnābharaṇasya
|
रत्नाभरणयोः
ratnābharaṇayoḥ
|
रत्नाभरणानाम्
ratnābharaṇānām
|
Locative |
रत्नाभरणे
ratnābharaṇe
|
रत्नाभरणयोः
ratnābharaṇayoḥ
|
रत्नाभरणेषु
ratnābharaṇeṣu
|