Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नाभरण ratnābharaṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाभरणम् ratnābharaṇam
रत्नाभरणे ratnābharaṇe
रत्नाभरणानि ratnābharaṇāni
Vocativo रत्नाभरण ratnābharaṇa
रत्नाभरणे ratnābharaṇe
रत्नाभरणानि ratnābharaṇāni
Acusativo रत्नाभरणम् ratnābharaṇam
रत्नाभरणे ratnābharaṇe
रत्नाभरणानि ratnābharaṇāni
Instrumental रत्नाभरणेन ratnābharaṇena
रत्नाभरणाभ्याम् ratnābharaṇābhyām
रत्नाभरणैः ratnābharaṇaiḥ
Dativo रत्नाभरणाय ratnābharaṇāya
रत्नाभरणाभ्याम् ratnābharaṇābhyām
रत्नाभरणेभ्यः ratnābharaṇebhyaḥ
Ablativo रत्नाभरणात् ratnābharaṇāt
रत्नाभरणाभ्याम् ratnābharaṇābhyām
रत्नाभरणेभ्यः ratnābharaṇebhyaḥ
Genitivo रत्नाभरणस्य ratnābharaṇasya
रत्नाभरणयोः ratnābharaṇayoḥ
रत्नाभरणानाम् ratnābharaṇānām
Locativo रत्नाभरणे ratnābharaṇe
रत्नाभरणयोः ratnābharaṇayoḥ
रत्नाभरणेषु ratnābharaṇeṣu