Sanskrit tools

Sanskrit declension


Declension of रत्नार्णव ratnārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नार्णवः ratnārṇavaḥ
रत्नार्णवौ ratnārṇavau
रत्नार्णवाः ratnārṇavāḥ
Vocative रत्नार्णव ratnārṇava
रत्नार्णवौ ratnārṇavau
रत्नार्णवाः ratnārṇavāḥ
Accusative रत्नार्णवम् ratnārṇavam
रत्नार्णवौ ratnārṇavau
रत्नार्णवान् ratnārṇavān
Instrumental रत्नार्णवेन ratnārṇavena
रत्नार्णवाभ्याम् ratnārṇavābhyām
रत्नार्णवैः ratnārṇavaiḥ
Dative रत्नार्णवाय ratnārṇavāya
रत्नार्णवाभ्याम् ratnārṇavābhyām
रत्नार्णवेभ्यः ratnārṇavebhyaḥ
Ablative रत्नार्णवात् ratnārṇavāt
रत्नार्णवाभ्याम् ratnārṇavābhyām
रत्नार्णवेभ्यः ratnārṇavebhyaḥ
Genitive रत्नार्णवस्य ratnārṇavasya
रत्नार्णवयोः ratnārṇavayoḥ
रत्नार्णवानाम् ratnārṇavānām
Locative रत्नार्णवे ratnārṇave
रत्नार्णवयोः ratnārṇavayoḥ
रत्नार्णवेषु ratnārṇaveṣu