| Singular | Dual | Plural |
Nominativo |
रत्नार्णवः
ratnārṇavaḥ
|
रत्नार्णवौ
ratnārṇavau
|
रत्नार्णवाः
ratnārṇavāḥ
|
Vocativo |
रत्नार्णव
ratnārṇava
|
रत्नार्णवौ
ratnārṇavau
|
रत्नार्णवाः
ratnārṇavāḥ
|
Acusativo |
रत्नार्णवम्
ratnārṇavam
|
रत्नार्णवौ
ratnārṇavau
|
रत्नार्णवान्
ratnārṇavān
|
Instrumental |
रत्नार्णवेन
ratnārṇavena
|
रत्नार्णवाभ्याम्
ratnārṇavābhyām
|
रत्नार्णवैः
ratnārṇavaiḥ
|
Dativo |
रत्नार्णवाय
ratnārṇavāya
|
रत्नार्णवाभ्याम्
ratnārṇavābhyām
|
रत्नार्णवेभ्यः
ratnārṇavebhyaḥ
|
Ablativo |
रत्नार्णवात्
ratnārṇavāt
|
रत्नार्णवाभ्याम्
ratnārṇavābhyām
|
रत्नार्णवेभ्यः
ratnārṇavebhyaḥ
|
Genitivo |
रत्नार्णवस्य
ratnārṇavasya
|
रत्नार्णवयोः
ratnārṇavayoḥ
|
रत्नार्णवानाम्
ratnārṇavānām
|
Locativo |
रत्नार्णवे
ratnārṇave
|
रत्नार्णवयोः
ratnārṇavayoḥ
|
रत्नार्णवेषु
ratnārṇaveṣu
|