Sanskrit tools

Sanskrit declension


Declension of रत्नालोक ratnāloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नालोकः ratnālokaḥ
रत्नालोकौ ratnālokau
रत्नालोकाः ratnālokāḥ
Vocative रत्नालोक ratnāloka
रत्नालोकौ ratnālokau
रत्नालोकाः ratnālokāḥ
Accusative रत्नालोकम् ratnālokam
रत्नालोकौ ratnālokau
रत्नालोकान् ratnālokān
Instrumental रत्नालोकेन ratnālokena
रत्नालोकाभ्याम् ratnālokābhyām
रत्नालोकैः ratnālokaiḥ
Dative रत्नालोकाय ratnālokāya
रत्नालोकाभ्याम् ratnālokābhyām
रत्नालोकेभ्यः ratnālokebhyaḥ
Ablative रत्नालोकात् ratnālokāt
रत्नालोकाभ्याम् ratnālokābhyām
रत्नालोकेभ्यः ratnālokebhyaḥ
Genitive रत्नालोकस्य ratnālokasya
रत्नालोकयोः ratnālokayoḥ
रत्नालोकानाम् ratnālokānām
Locative रत्नालोके ratnāloke
रत्नालोकयोः ratnālokayoḥ
रत्नालोकेषु ratnālokeṣu