| Singular | Dual | Plural |
Nominative |
रत्नालोकः
ratnālokaḥ
|
रत्नालोकौ
ratnālokau
|
रत्नालोकाः
ratnālokāḥ
|
Vocative |
रत्नालोक
ratnāloka
|
रत्नालोकौ
ratnālokau
|
रत्नालोकाः
ratnālokāḥ
|
Accusative |
रत्नालोकम्
ratnālokam
|
रत्नालोकौ
ratnālokau
|
रत्नालोकान्
ratnālokān
|
Instrumental |
रत्नालोकेन
ratnālokena
|
रत्नालोकाभ्याम्
ratnālokābhyām
|
रत्नालोकैः
ratnālokaiḥ
|
Dative |
रत्नालोकाय
ratnālokāya
|
रत्नालोकाभ्याम्
ratnālokābhyām
|
रत्नालोकेभ्यः
ratnālokebhyaḥ
|
Ablative |
रत्नालोकात्
ratnālokāt
|
रत्नालोकाभ्याम्
ratnālokābhyām
|
रत्नालोकेभ्यः
ratnālokebhyaḥ
|
Genitive |
रत्नालोकस्य
ratnālokasya
|
रत्नालोकयोः
ratnālokayoḥ
|
रत्नालोकानाम्
ratnālokānām
|
Locative |
रत्नालोके
ratnāloke
|
रत्नालोकयोः
ratnālokayoḥ
|
रत्नालोकेषु
ratnālokeṣu
|