Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नालोक ratnāloka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नालोकः ratnālokaḥ
रत्नालोकौ ratnālokau
रत्नालोकाः ratnālokāḥ
Vocativo रत्नालोक ratnāloka
रत्नालोकौ ratnālokau
रत्नालोकाः ratnālokāḥ
Acusativo रत्नालोकम् ratnālokam
रत्नालोकौ ratnālokau
रत्नालोकान् ratnālokān
Instrumental रत्नालोकेन ratnālokena
रत्नालोकाभ्याम् ratnālokābhyām
रत्नालोकैः ratnālokaiḥ
Dativo रत्नालोकाय ratnālokāya
रत्नालोकाभ्याम् ratnālokābhyām
रत्नालोकेभ्यः ratnālokebhyaḥ
Ablativo रत्नालोकात् ratnālokāt
रत्नालोकाभ्याम् ratnālokābhyām
रत्नालोकेभ्यः ratnālokebhyaḥ
Genitivo रत्नालोकस्य ratnālokasya
रत्नालोकयोः ratnālokayoḥ
रत्नालोकानाम् ratnālokānām
Locativo रत्नालोके ratnāloke
रत्नालोकयोः ratnālokayoḥ
रत्नालोकेषु ratnālokeṣu