Sanskrit tools

Sanskrit declension


Declension of रत्नावली ratnāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative रत्नावली ratnāvalī
रत्नावल्यौ ratnāvalyau
रत्नावल्यः ratnāvalyaḥ
Vocative रत्नावलि ratnāvali
रत्नावल्यौ ratnāvalyau
रत्नावल्यः ratnāvalyaḥ
Accusative रत्नावलीम् ratnāvalīm
रत्नावल्यौ ratnāvalyau
रत्नावलीः ratnāvalīḥ
Instrumental रत्नावल्या ratnāvalyā
रत्नावलीभ्याम् ratnāvalībhyām
रत्नावलीभिः ratnāvalībhiḥ
Dative रत्नावल्यै ratnāvalyai
रत्नावलीभ्याम् ratnāvalībhyām
रत्नावलीभ्यः ratnāvalībhyaḥ
Ablative रत्नावल्याः ratnāvalyāḥ
रत्नावलीभ्याम् ratnāvalībhyām
रत्नावलीभ्यः ratnāvalībhyaḥ
Genitive रत्नावल्याः ratnāvalyāḥ
रत्नावल्योः ratnāvalyoḥ
रत्नावलीनाम् ratnāvalīnām
Locative रत्नावल्याम् ratnāvalyām
रत्नावल्योः ratnāvalyoḥ
रत्नावलीषु ratnāvalīṣu