| Singular | Dual | Plural |
Nominative |
रत्नावली
ratnāvalī
|
रत्नावल्यौ
ratnāvalyau
|
रत्नावल्यः
ratnāvalyaḥ
|
Vocative |
रत्नावलि
ratnāvali
|
रत्नावल्यौ
ratnāvalyau
|
रत्नावल्यः
ratnāvalyaḥ
|
Accusative |
रत्नावलीम्
ratnāvalīm
|
रत्नावल्यौ
ratnāvalyau
|
रत्नावलीः
ratnāvalīḥ
|
Instrumental |
रत्नावल्या
ratnāvalyā
|
रत्नावलीभ्याम्
ratnāvalībhyām
|
रत्नावलीभिः
ratnāvalībhiḥ
|
Dative |
रत्नावल्यै
ratnāvalyai
|
रत्नावलीभ्याम्
ratnāvalībhyām
|
रत्नावलीभ्यः
ratnāvalībhyaḥ
|
Ablative |
रत्नावल्याः
ratnāvalyāḥ
|
रत्नावलीभ्याम्
ratnāvalībhyām
|
रत्नावलीभ्यः
ratnāvalībhyaḥ
|
Genitive |
रत्नावल्याः
ratnāvalyāḥ
|
रत्नावल्योः
ratnāvalyoḥ
|
रत्नावलीनाम्
ratnāvalīnām
|
Locative |
रत्नावल्याम्
ratnāvalyām
|
रत्नावल्योः
ratnāvalyoḥ
|
रत्नावलीषु
ratnāvalīṣu
|