Sanskrit tools

Sanskrit declension


Declension of रत्नाष्टक ratnāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाष्टकम् ratnāṣṭakam
रत्नाष्टके ratnāṣṭake
रत्नाष्टकानि ratnāṣṭakāni
Vocative रत्नाष्टक ratnāṣṭaka
रत्नाष्टके ratnāṣṭake
रत्नाष्टकानि ratnāṣṭakāni
Accusative रत्नाष्टकम् ratnāṣṭakam
रत्नाष्टके ratnāṣṭake
रत्नाष्टकानि ratnāṣṭakāni
Instrumental रत्नाष्टकेन ratnāṣṭakena
रत्नाष्टकाभ्याम् ratnāṣṭakābhyām
रत्नाष्टकैः ratnāṣṭakaiḥ
Dative रत्नाष्टकाय ratnāṣṭakāya
रत्नाष्टकाभ्याम् ratnāṣṭakābhyām
रत्नाष्टकेभ्यः ratnāṣṭakebhyaḥ
Ablative रत्नाष्टकात् ratnāṣṭakāt
रत्नाष्टकाभ्याम् ratnāṣṭakābhyām
रत्नाष्टकेभ्यः ratnāṣṭakebhyaḥ
Genitive रत्नाष्टकस्य ratnāṣṭakasya
रत्नाष्टकयोः ratnāṣṭakayoḥ
रत्नाष्टकानाम् ratnāṣṭakānām
Locative रत्नाष्टके ratnāṣṭake
रत्नाष्टकयोः ratnāṣṭakayoḥ
रत्नाष्टकेषु ratnāṣṭakeṣu