| Singular | Dual | Plural |
Nominativo |
रत्नाष्टकम्
ratnāṣṭakam
|
रत्नाष्टके
ratnāṣṭake
|
रत्नाष्टकानि
ratnāṣṭakāni
|
Vocativo |
रत्नाष्टक
ratnāṣṭaka
|
रत्नाष्टके
ratnāṣṭake
|
रत्नाष्टकानि
ratnāṣṭakāni
|
Acusativo |
रत्नाष्टकम्
ratnāṣṭakam
|
रत्नाष्टके
ratnāṣṭake
|
रत्नाष्टकानि
ratnāṣṭakāni
|
Instrumental |
रत्नाष्टकेन
ratnāṣṭakena
|
रत्नाष्टकाभ्याम्
ratnāṣṭakābhyām
|
रत्नाष्टकैः
ratnāṣṭakaiḥ
|
Dativo |
रत्नाष्टकाय
ratnāṣṭakāya
|
रत्नाष्टकाभ्याम्
ratnāṣṭakābhyām
|
रत्नाष्टकेभ्यः
ratnāṣṭakebhyaḥ
|
Ablativo |
रत्नाष्टकात्
ratnāṣṭakāt
|
रत्नाष्टकाभ्याम्
ratnāṣṭakābhyām
|
रत्नाष्टकेभ्यः
ratnāṣṭakebhyaḥ
|
Genitivo |
रत्नाष्टकस्य
ratnāṣṭakasya
|
रत्नाष्टकयोः
ratnāṣṭakayoḥ
|
रत्नाष्टकानाम्
ratnāṣṭakānām
|
Locativo |
रत्नाष्टके
ratnāṣṭake
|
रत्नाष्टकयोः
ratnāṣṭakayoḥ
|
रत्नाष्टकेषु
ratnāṣṭakeṣu
|