Sanskrit tools

Sanskrit declension


Declension of रत्नासन ratnāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नासनम् ratnāsanam
रत्नासने ratnāsane
रत्नासनानि ratnāsanāni
Vocative रत्नासन ratnāsana
रत्नासने ratnāsane
रत्नासनानि ratnāsanāni
Accusative रत्नासनम् ratnāsanam
रत्नासने ratnāsane
रत्नासनानि ratnāsanāni
Instrumental रत्नासनेन ratnāsanena
रत्नासनाभ्याम् ratnāsanābhyām
रत्नासनैः ratnāsanaiḥ
Dative रत्नासनाय ratnāsanāya
रत्नासनाभ्याम् ratnāsanābhyām
रत्नासनेभ्यः ratnāsanebhyaḥ
Ablative रत्नासनात् ratnāsanāt
रत्नासनाभ्याम् ratnāsanābhyām
रत्नासनेभ्यः ratnāsanebhyaḥ
Genitive रत्नासनस्य ratnāsanasya
रत्नासनयोः ratnāsanayoḥ
रत्नासनानाम् ratnāsanānām
Locative रत्नासने ratnāsane
रत्नासनयोः ratnāsanayoḥ
रत्नासनेषु ratnāsaneṣu