| Singular | Dual | Plural |
Nominativo |
रत्नासनम्
ratnāsanam
|
रत्नासने
ratnāsane
|
रत्नासनानि
ratnāsanāni
|
Vocativo |
रत्नासन
ratnāsana
|
रत्नासने
ratnāsane
|
रत्नासनानि
ratnāsanāni
|
Acusativo |
रत्नासनम्
ratnāsanam
|
रत्नासने
ratnāsane
|
रत्नासनानि
ratnāsanāni
|
Instrumental |
रत्नासनेन
ratnāsanena
|
रत्नासनाभ्याम्
ratnāsanābhyām
|
रत्नासनैः
ratnāsanaiḥ
|
Dativo |
रत्नासनाय
ratnāsanāya
|
रत्नासनाभ्याम्
ratnāsanābhyām
|
रत्नासनेभ्यः
ratnāsanebhyaḥ
|
Ablativo |
रत्नासनात्
ratnāsanāt
|
रत्नासनाभ्याम्
ratnāsanābhyām
|
रत्नासनेभ्यः
ratnāsanebhyaḥ
|
Genitivo |
रत्नासनस्य
ratnāsanasya
|
रत्नासनयोः
ratnāsanayoḥ
|
रत्नासनानाम्
ratnāsanānām
|
Locativo |
रत्नासने
ratnāsane
|
रत्नासनयोः
ratnāsanayoḥ
|
रत्नासनेषु
ratnāsaneṣu
|