Sanskrit tools

Sanskrit declension


Declension of रत्नेशक ratneśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नेशकः ratneśakaḥ
रत्नेशकौ ratneśakau
रत्नेशकाः ratneśakāḥ
Vocative रत्नेशक ratneśaka
रत्नेशकौ ratneśakau
रत्नेशकाः ratneśakāḥ
Accusative रत्नेशकम् ratneśakam
रत्नेशकौ ratneśakau
रत्नेशकान् ratneśakān
Instrumental रत्नेशकेन ratneśakena
रत्नेशकाभ्याम् ratneśakābhyām
रत्नेशकैः ratneśakaiḥ
Dative रत्नेशकाय ratneśakāya
रत्नेशकाभ्याम् ratneśakābhyām
रत्नेशकेभ्यः ratneśakebhyaḥ
Ablative रत्नेशकात् ratneśakāt
रत्नेशकाभ्याम् ratneśakābhyām
रत्नेशकेभ्यः ratneśakebhyaḥ
Genitive रत्नेशकस्य ratneśakasya
रत्नेशकयोः ratneśakayoḥ
रत्नेशकानाम् ratneśakānām
Locative रत्नेशके ratneśake
रत्नेशकयोः ratneśakayoḥ
रत्नेशकेषु ratneśakeṣu