Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नेशक ratneśaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नेशकः ratneśakaḥ
रत्नेशकौ ratneśakau
रत्नेशकाः ratneśakāḥ
Vocativo रत्नेशक ratneśaka
रत्नेशकौ ratneśakau
रत्नेशकाः ratneśakāḥ
Acusativo रत्नेशकम् ratneśakam
रत्नेशकौ ratneśakau
रत्नेशकान् ratneśakān
Instrumental रत्नेशकेन ratneśakena
रत्नेशकाभ्याम् ratneśakābhyām
रत्नेशकैः ratneśakaiḥ
Dativo रत्नेशकाय ratneśakāya
रत्नेशकाभ्याम् ratneśakābhyām
रत्नेशकेभ्यः ratneśakebhyaḥ
Ablativo रत्नेशकात् ratneśakāt
रत्नेशकाभ्याम् ratneśakābhyām
रत्नेशकेभ्यः ratneśakebhyaḥ
Genitivo रत्नेशकस्य ratneśakasya
रत्नेशकयोः ratneśakayoḥ
रत्नेशकानाम् ratneśakānām
Locativo रत्नेशके ratneśake
रत्नेशकयोः ratneśakayoḥ
रत्नेशकेषु ratneśakeṣu