Sanskrit tools

Sanskrit declension


Declension of रत्नेश्वर ratneśvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नेश्वरम् ratneśvaram
रत्नेश्वरे ratneśvare
रत्नेश्वराणि ratneśvarāṇi
Vocative रत्नेश्वर ratneśvara
रत्नेश्वरे ratneśvare
रत्नेश्वराणि ratneśvarāṇi
Accusative रत्नेश्वरम् ratneśvaram
रत्नेश्वरे ratneśvare
रत्नेश्वराणि ratneśvarāṇi
Instrumental रत्नेश्वरेण ratneśvareṇa
रत्नेश्वराभ्याम् ratneśvarābhyām
रत्नेश्वरैः ratneśvaraiḥ
Dative रत्नेश्वराय ratneśvarāya
रत्नेश्वराभ्याम् ratneśvarābhyām
रत्नेश्वरेभ्यः ratneśvarebhyaḥ
Ablative रत्नेश्वरात् ratneśvarāt
रत्नेश्वराभ्याम् ratneśvarābhyām
रत्नेश्वरेभ्यः ratneśvarebhyaḥ
Genitive रत्नेश्वरस्य ratneśvarasya
रत्नेश्वरयोः ratneśvarayoḥ
रत्नेश्वराणाम् ratneśvarāṇām
Locative रत्नेश्वरे ratneśvare
रत्नेश्वरयोः ratneśvarayoḥ
रत्नेश्वरेषु ratneśvareṣu