Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नेश्वर ratneśvara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नेश्वरम् ratneśvaram
रत्नेश्वरे ratneśvare
रत्नेश्वराणि ratneśvarāṇi
Vocativo रत्नेश्वर ratneśvara
रत्नेश्वरे ratneśvare
रत्नेश्वराणि ratneśvarāṇi
Acusativo रत्नेश्वरम् ratneśvaram
रत्नेश्वरे ratneśvare
रत्नेश्वराणि ratneśvarāṇi
Instrumental रत्नेश्वरेण ratneśvareṇa
रत्नेश्वराभ्याम् ratneśvarābhyām
रत्नेश्वरैः ratneśvaraiḥ
Dativo रत्नेश्वराय ratneśvarāya
रत्नेश्वराभ्याम् ratneśvarābhyām
रत्नेश्वरेभ्यः ratneśvarebhyaḥ
Ablativo रत्नेश्वरात् ratneśvarāt
रत्नेश्वराभ्याम् ratneśvarābhyām
रत्नेश्वरेभ्यः ratneśvarebhyaḥ
Genitivo रत्नेश्वरस्य ratneśvarasya
रत्नेश्वरयोः ratneśvarayoḥ
रत्नेश्वराणाम् ratneśvarāṇām
Locativo रत्नेश्वरे ratneśvare
रत्नेश्वरयोः ratneśvarayoḥ
रत्नेश्वरेषु ratneśvareṣu