| Singular | Dual | Plural |
Nominative |
रत्नोज्ज्वला
ratnojjvalā
|
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वलाः
ratnojjvalāḥ
|
Vocative |
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वलाः
ratnojjvalāḥ
|
Accusative |
रत्नोज्ज्वलाम्
ratnojjvalām
|
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वलाः
ratnojjvalāḥ
|
Instrumental |
रत्नोज्ज्वलया
ratnojjvalayā
|
रत्नोज्ज्वलाभ्याम्
ratnojjvalābhyām
|
रत्नोज्ज्वलाभिः
ratnojjvalābhiḥ
|
Dative |
रत्नोज्ज्वलायै
ratnojjvalāyai
|
रत्नोज्ज्वलाभ्याम्
ratnojjvalābhyām
|
रत्नोज्ज्वलाभ्यः
ratnojjvalābhyaḥ
|
Ablative |
रत्नोज्ज्वलायाः
ratnojjvalāyāḥ
|
रत्नोज्ज्वलाभ्याम्
ratnojjvalābhyām
|
रत्नोज्ज्वलाभ्यः
ratnojjvalābhyaḥ
|
Genitive |
रत्नोज्ज्वलायाः
ratnojjvalāyāḥ
|
रत्नोज्ज्वलयोः
ratnojjvalayoḥ
|
रत्नोज्ज्वलानाम्
ratnojjvalānām
|
Locative |
रत्नोज्ज्वलायाम्
ratnojjvalāyām
|
रत्नोज्ज्वलयोः
ratnojjvalayoḥ
|
रत्नोज्ज्वलासु
ratnojjvalāsu
|