Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नोज्ज्वला ratnojjvalā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नोज्ज्वला ratnojjvalā
रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वलाः ratnojjvalāḥ
Vocativo रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वलाः ratnojjvalāḥ
Acusativo रत्नोज्ज्वलाम् ratnojjvalām
रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वलाः ratnojjvalāḥ
Instrumental रत्नोज्ज्वलया ratnojjvalayā
रत्नोज्ज्वलाभ्याम् ratnojjvalābhyām
रत्नोज्ज्वलाभिः ratnojjvalābhiḥ
Dativo रत्नोज्ज्वलायै ratnojjvalāyai
रत्नोज्ज्वलाभ्याम् ratnojjvalābhyām
रत्नोज्ज्वलाभ्यः ratnojjvalābhyaḥ
Ablativo रत्नोज्ज्वलायाः ratnojjvalāyāḥ
रत्नोज्ज्वलाभ्याम् ratnojjvalābhyām
रत्नोज्ज्वलाभ्यः ratnojjvalābhyaḥ
Genitivo रत्नोज्ज्वलायाः ratnojjvalāyāḥ
रत्नोज्ज्वलयोः ratnojjvalayoḥ
रत्नोज्ज्वलानाम् ratnojjvalānām
Locativo रत्नोज्ज्वलायाम् ratnojjvalāyām
रत्नोज्ज्वलयोः ratnojjvalayoḥ
रत्नोज्ज्वलासु ratnojjvalāsu