Sanskrit tools

Sanskrit declension


Declension of रत्नोत्तमा ratnottamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नोत्तमा ratnottamā
रत्नोत्तमे ratnottame
रत्नोत्तमाः ratnottamāḥ
Vocative रत्नोत्तमे ratnottame
रत्नोत्तमे ratnottame
रत्नोत्तमाः ratnottamāḥ
Accusative रत्नोत्तमाम् ratnottamām
रत्नोत्तमे ratnottame
रत्नोत्तमाः ratnottamāḥ
Instrumental रत्नोत्तमया ratnottamayā
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमाभिः ratnottamābhiḥ
Dative रत्नोत्तमायै ratnottamāyai
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमाभ्यः ratnottamābhyaḥ
Ablative रत्नोत्तमायाः ratnottamāyāḥ
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमाभ्यः ratnottamābhyaḥ
Genitive रत्नोत्तमायाः ratnottamāyāḥ
रत्नोत्तमयोः ratnottamayoḥ
रत्नोत्तमानाम् ratnottamānām
Locative रत्नोत्तमायाम् ratnottamāyām
रत्नोत्तमयोः ratnottamayoḥ
रत्नोत्तमासु ratnottamāsu