| Singular | Dual | Plural |
Nominative |
रत्नोत्तमा
ratnottamā
|
रत्नोत्तमे
ratnottame
|
रत्नोत्तमाः
ratnottamāḥ
|
Vocative |
रत्नोत्तमे
ratnottame
|
रत्नोत्तमे
ratnottame
|
रत्नोत्तमाः
ratnottamāḥ
|
Accusative |
रत्नोत्तमाम्
ratnottamām
|
रत्नोत्तमे
ratnottame
|
रत्नोत्तमाः
ratnottamāḥ
|
Instrumental |
रत्नोत्तमया
ratnottamayā
|
रत्नोत्तमाभ्याम्
ratnottamābhyām
|
रत्नोत्तमाभिः
ratnottamābhiḥ
|
Dative |
रत्नोत्तमायै
ratnottamāyai
|
रत्नोत्तमाभ्याम्
ratnottamābhyām
|
रत्नोत्तमाभ्यः
ratnottamābhyaḥ
|
Ablative |
रत्नोत्तमायाः
ratnottamāyāḥ
|
रत्नोत्तमाभ्याम्
ratnottamābhyām
|
रत्नोत्तमाभ्यः
ratnottamābhyaḥ
|
Genitive |
रत्नोत्तमायाः
ratnottamāyāḥ
|
रत्नोत्तमयोः
ratnottamayoḥ
|
रत्नोत्तमानाम्
ratnottamānām
|
Locative |
रत्नोत्तमायाम्
ratnottamāyām
|
रत्नोत्तमयोः
ratnottamayoḥ
|
रत्नोत्तमासु
ratnottamāsu
|