Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नोत्तमा ratnottamā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नोत्तमा ratnottamā
रत्नोत्तमे ratnottame
रत्नोत्तमाः ratnottamāḥ
Vocativo रत्नोत्तमे ratnottame
रत्नोत्तमे ratnottame
रत्नोत्तमाः ratnottamāḥ
Acusativo रत्नोत्तमाम् ratnottamām
रत्नोत्तमे ratnottame
रत्नोत्तमाः ratnottamāḥ
Instrumental रत्नोत्तमया ratnottamayā
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमाभिः ratnottamābhiḥ
Dativo रत्नोत्तमायै ratnottamāyai
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमाभ्यः ratnottamābhyaḥ
Ablativo रत्नोत्तमायाः ratnottamāyāḥ
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमाभ्यः ratnottamābhyaḥ
Genitivo रत्नोत्तमायाः ratnottamāyāḥ
रत्नोत्तमयोः ratnottamayoḥ
रत्नोत्तमानाम् ratnottamānām
Locativo रत्नोत्तमायाम् ratnottamāyām
रत्नोत्तमयोः ratnottamayoḥ
रत्नोत्तमासु ratnottamāsu