| Singular | Dual | Plural |
Nominativo |
रत्नोत्तमा
ratnottamā
|
रत्नोत्तमे
ratnottame
|
रत्नोत्तमाः
ratnottamāḥ
|
Vocativo |
रत्नोत्तमे
ratnottame
|
रत्नोत्तमे
ratnottame
|
रत्नोत्तमाः
ratnottamāḥ
|
Acusativo |
रत्नोत्तमाम्
ratnottamām
|
रत्नोत्तमे
ratnottame
|
रत्नोत्तमाः
ratnottamāḥ
|
Instrumental |
रत्नोत्तमया
ratnottamayā
|
रत्नोत्तमाभ्याम्
ratnottamābhyām
|
रत्नोत्तमाभिः
ratnottamābhiḥ
|
Dativo |
रत्नोत्तमायै
ratnottamāyai
|
रत्नोत्तमाभ्याम्
ratnottamābhyām
|
रत्नोत्तमाभ्यः
ratnottamābhyaḥ
|
Ablativo |
रत्नोत्तमायाः
ratnottamāyāḥ
|
रत्नोत्तमाभ्याम्
ratnottamābhyām
|
रत्नोत्तमाभ्यः
ratnottamābhyaḥ
|
Genitivo |
रत्नोत्तमायाः
ratnottamāyāḥ
|
रत्नोत्तमयोः
ratnottamayoḥ
|
रत्नोत्तमानाम्
ratnottamānām
|
Locativo |
रत्नोत्तमायाम्
ratnottamāyām
|
रत्नोत्तमयोः
ratnottamayoḥ
|
रत्नोत्तमासु
ratnottamāsu
|