| Singular | Dual | Plural |
Nominative |
रत्नोद्भवः
ratnodbhavaḥ
|
रत्नोद्भवौ
ratnodbhavau
|
रत्नोद्भवाः
ratnodbhavāḥ
|
Vocative |
रत्नोद्भव
ratnodbhava
|
रत्नोद्भवौ
ratnodbhavau
|
रत्नोद्भवाः
ratnodbhavāḥ
|
Accusative |
रत्नोद्भवम्
ratnodbhavam
|
रत्नोद्भवौ
ratnodbhavau
|
रत्नोद्भवान्
ratnodbhavān
|
Instrumental |
रत्नोद्भवेन
ratnodbhavena
|
रत्नोद्भवाभ्याम्
ratnodbhavābhyām
|
रत्नोद्भवैः
ratnodbhavaiḥ
|
Dative |
रत्नोद्भवाय
ratnodbhavāya
|
रत्नोद्भवाभ्याम्
ratnodbhavābhyām
|
रत्नोद्भवेभ्यः
ratnodbhavebhyaḥ
|
Ablative |
रत्नोद्भवात्
ratnodbhavāt
|
रत्नोद्भवाभ्याम्
ratnodbhavābhyām
|
रत्नोद्भवेभ्यः
ratnodbhavebhyaḥ
|
Genitive |
रत्नोद्भवस्य
ratnodbhavasya
|
रत्नोद्भवयोः
ratnodbhavayoḥ
|
रत्नोद्भवानाम्
ratnodbhavānām
|
Locative |
रत्नोद्भवे
ratnodbhave
|
रत्नोद्भवयोः
ratnodbhavayoḥ
|
रत्नोद्भवेषु
ratnodbhaveṣu
|