Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नोद्भव ratnodbhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नोद्भवः ratnodbhavaḥ
रत्नोद्भवौ ratnodbhavau
रत्नोद्भवाः ratnodbhavāḥ
Vocativo रत्नोद्भव ratnodbhava
रत्नोद्भवौ ratnodbhavau
रत्नोद्भवाः ratnodbhavāḥ
Acusativo रत्नोद्भवम् ratnodbhavam
रत्नोद्भवौ ratnodbhavau
रत्नोद्भवान् ratnodbhavān
Instrumental रत्नोद्भवेन ratnodbhavena
रत्नोद्भवाभ्याम् ratnodbhavābhyām
रत्नोद्भवैः ratnodbhavaiḥ
Dativo रत्नोद्भवाय ratnodbhavāya
रत्नोद्भवाभ्याम् ratnodbhavābhyām
रत्नोद्भवेभ्यः ratnodbhavebhyaḥ
Ablativo रत्नोद्भवात् ratnodbhavāt
रत्नोद्भवाभ्याम् ratnodbhavābhyām
रत्नोद्भवेभ्यः ratnodbhavebhyaḥ
Genitivo रत्नोद्भवस्य ratnodbhavasya
रत्नोद्भवयोः ratnodbhavayoḥ
रत्नोद्भवानाम् ratnodbhavānām
Locativo रत्नोद्भवे ratnodbhave
रत्नोद्भवयोः ratnodbhavayoḥ
रत्नोद्भवेषु ratnodbhaveṣu