Sanskrit tools

Sanskrit declension


Declension of रत्नक ratnaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नकः ratnakaḥ
रत्नकौ ratnakau
रत्नकाः ratnakāḥ
Vocative रत्नक ratnaka
रत्नकौ ratnakau
रत्नकाः ratnakāḥ
Accusative रत्नकम् ratnakam
रत्नकौ ratnakau
रत्नकान् ratnakān
Instrumental रत्नकेन ratnakena
रत्नकाभ्याम् ratnakābhyām
रत्नकैः ratnakaiḥ
Dative रत्नकाय ratnakāya
रत्नकाभ्याम् ratnakābhyām
रत्नकेभ्यः ratnakebhyaḥ
Ablative रत्नकात् ratnakāt
रत्नकाभ्याम् ratnakābhyām
रत्नकेभ्यः ratnakebhyaḥ
Genitive रत्नकस्य ratnakasya
रत्नकयोः ratnakayoḥ
रत्नकानाम् ratnakānām
Locative रत्नके ratnake
रत्नकयोः ratnakayoḥ
रत्नकेषु ratnakeṣu