Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नक ratnaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नकः ratnakaḥ
रत्नकौ ratnakau
रत्नकाः ratnakāḥ
Vocativo रत्नक ratnaka
रत्नकौ ratnakau
रत्नकाः ratnakāḥ
Acusativo रत्नकम् ratnakam
रत्नकौ ratnakau
रत्नकान् ratnakān
Instrumental रत्नकेन ratnakena
रत्नकाभ्याम् ratnakābhyām
रत्नकैः ratnakaiḥ
Dativo रत्नकाय ratnakāya
रत्नकाभ्याम् ratnakābhyām
रत्नकेभ्यः ratnakebhyaḥ
Ablativo रत्नकात् ratnakāt
रत्नकाभ्याम् ratnakābhyām
रत्नकेभ्यः ratnakebhyaḥ
Genitivo रत्नकस्य ratnakasya
रत्नकयोः ratnakayoḥ
रत्नकानाम् ratnakānām
Locativo रत्नके ratnake
रत्नकयोः ratnakayoḥ
रत्नकेषु ratnakeṣu