Sanskrit tools

Sanskrit declension


Declension of रत्निनी ratninī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative रत्निनी ratninī
रत्निन्यौ ratninyau
रत्निन्यः ratninyaḥ
Vocative रत्निनि ratnini
रत्निन्यौ ratninyau
रत्निन्यः ratninyaḥ
Accusative रत्निनीम् ratninīm
रत्निन्यौ ratninyau
रत्निनीः ratninīḥ
Instrumental रत्निन्या ratninyā
रत्निनीभ्याम् ratninībhyām
रत्निनीभिः ratninībhiḥ
Dative रत्निन्यै ratninyai
रत्निनीभ्याम् ratninībhyām
रत्निनीभ्यः ratninībhyaḥ
Ablative रत्निन्याः ratninyāḥ
रत्निनीभ्याम् ratninībhyām
रत्निनीभ्यः ratninībhyaḥ
Genitive रत्निन्याः ratninyāḥ
रत्निन्योः ratninyoḥ
रत्निनीनाम् ratninīnām
Locative रत्निन्याम् ratninyām
रत्निन्योः ratninyoḥ
रत्निनीषु ratninīṣu