Sanskrit tools

Sanskrit declension


Declension of रत्निपृष्ठक ratnipṛṣṭhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्निपृष्ठकम् ratnipṛṣṭhakam
रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकानि ratnipṛṣṭhakāni
Vocative रत्निपृष्ठक ratnipṛṣṭhaka
रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकानि ratnipṛṣṭhakāni
Accusative रत्निपृष्ठकम् ratnipṛṣṭhakam
रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकानि ratnipṛṣṭhakāni
Instrumental रत्निपृष्ठकेन ratnipṛṣṭhakena
रत्निपृष्ठकाभ्याम् ratnipṛṣṭhakābhyām
रत्निपृष्ठकैः ratnipṛṣṭhakaiḥ
Dative रत्निपृष्ठकाय ratnipṛṣṭhakāya
रत्निपृष्ठकाभ्याम् ratnipṛṣṭhakābhyām
रत्निपृष्ठकेभ्यः ratnipṛṣṭhakebhyaḥ
Ablative रत्निपृष्ठकात् ratnipṛṣṭhakāt
रत्निपृष्ठकाभ्याम् ratnipṛṣṭhakābhyām
रत्निपृष्ठकेभ्यः ratnipṛṣṭhakebhyaḥ
Genitive रत्निपृष्ठकस्य ratnipṛṣṭhakasya
रत्निपृष्ठकयोः ratnipṛṣṭhakayoḥ
रत्निपृष्ठकानाम् ratnipṛṣṭhakānām
Locative रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकयोः ratnipṛṣṭhakayoḥ
रत्निपृष्ठकेषु ratnipṛṣṭhakeṣu