Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्निपृष्ठक ratnipṛṣṭhaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्निपृष्ठकम् ratnipṛṣṭhakam
रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकानि ratnipṛṣṭhakāni
Vocativo रत्निपृष्ठक ratnipṛṣṭhaka
रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकानि ratnipṛṣṭhakāni
Acusativo रत्निपृष्ठकम् ratnipṛṣṭhakam
रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकानि ratnipṛṣṭhakāni
Instrumental रत्निपृष्ठकेन ratnipṛṣṭhakena
रत्निपृष्ठकाभ्याम् ratnipṛṣṭhakābhyām
रत्निपृष्ठकैः ratnipṛṣṭhakaiḥ
Dativo रत्निपृष्ठकाय ratnipṛṣṭhakāya
रत्निपृष्ठकाभ्याम् ratnipṛṣṭhakābhyām
रत्निपृष्ठकेभ्यः ratnipṛṣṭhakebhyaḥ
Ablativo रत्निपृष्ठकात् ratnipṛṣṭhakāt
रत्निपृष्ठकाभ्याम् ratnipṛṣṭhakābhyām
रत्निपृष्ठकेभ्यः ratnipṛṣṭhakebhyaḥ
Genitivo रत्निपृष्ठकस्य ratnipṛṣṭhakasya
रत्निपृष्ठकयोः ratnipṛṣṭhakayoḥ
रत्निपृष्ठकानाम् ratnipṛṣṭhakānām
Locativo रत्निपृष्ठके ratnipṛṣṭhake
रत्निपृष्ठकयोः ratnipṛṣṭhakayoḥ
रत्निपृष्ठकेषु ratnipṛṣṭhakeṣu