Singular | Dual | Plural | |
Nominative |
रथकारः
rathakāraḥ |
रथकारौ
rathakārau |
रथकाराः
rathakārāḥ |
Vocative |
रथकार
rathakāra |
रथकारौ
rathakārau |
रथकाराः
rathakārāḥ |
Accusative |
रथकारम्
rathakāram |
रथकारौ
rathakārau |
रथकारान्
rathakārān |
Instrumental |
रथकारेण
rathakāreṇa |
रथकाराभ्याम्
rathakārābhyām |
रथकारैः
rathakāraiḥ |
Dative |
रथकाराय
rathakārāya |
रथकाराभ्याम्
rathakārābhyām |
रथकारेभ्यः
rathakārebhyaḥ |
Ablative |
रथकारात्
rathakārāt |
रथकाराभ्याम्
rathakārābhyām |
रथकारेभ्यः
rathakārebhyaḥ |
Genitive |
रथकारस्य
rathakārasya |
रथकारयोः
rathakārayoḥ |
रथकाराणाम्
rathakārāṇām |
Locative |
रथकारे
rathakāre |
रथकारयोः
rathakārayoḥ |
रथकारेषु
rathakāreṣu |