Singular | Dual | Plural | |
Nominativo |
रथकारः
rathakāraḥ |
रथकारौ
rathakārau |
रथकाराः
rathakārāḥ |
Vocativo |
रथकार
rathakāra |
रथकारौ
rathakārau |
रथकाराः
rathakārāḥ |
Acusativo |
रथकारम्
rathakāram |
रथकारौ
rathakārau |
रथकारान्
rathakārān |
Instrumental |
रथकारेण
rathakāreṇa |
रथकाराभ्याम्
rathakārābhyām |
रथकारैः
rathakāraiḥ |
Dativo |
रथकाराय
rathakārāya |
रथकाराभ्याम्
rathakārābhyām |
रथकारेभ्यः
rathakārebhyaḥ |
Ablativo |
रथकारात्
rathakārāt |
रथकाराभ्याम्
rathakārābhyām |
रथकारेभ्यः
rathakārebhyaḥ |
Genitivo |
रथकारस्य
rathakārasya |
रथकारयोः
rathakārayoḥ |
रथकाराणाम्
rathakārāṇām |
Locativo |
रथकारे
rathakāre |
रथकारयोः
rathakārayoḥ |
रथकारेषु
rathakāreṣu |