Sanskrit tools

Sanskrit declension


Declension of रथक्रान्त rathakrānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथक्रान्तम् rathakrāntam
रथक्रान्ते rathakrānte
रथक्रान्तानि rathakrāntāni
Vocative रथक्रान्त rathakrānta
रथक्रान्ते rathakrānte
रथक्रान्तानि rathakrāntāni
Accusative रथक्रान्तम् rathakrāntam
रथक्रान्ते rathakrānte
रथक्रान्तानि rathakrāntāni
Instrumental रथक्रान्तेन rathakrāntena
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्तैः rathakrāntaiḥ
Dative रथक्रान्ताय rathakrāntāya
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्तेभ्यः rathakrāntebhyaḥ
Ablative रथक्रान्तात् rathakrāntāt
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्तेभ्यः rathakrāntebhyaḥ
Genitive रथक्रान्तस्य rathakrāntasya
रथक्रान्तयोः rathakrāntayoḥ
रथक्रान्तानाम् rathakrāntānām
Locative रथक्रान्ते rathakrānte
रथक्रान्तयोः rathakrāntayoḥ
रथक्रान्तेषु rathakrānteṣu