| Singular | Dual | Plural |
Nominativo |
रथक्रान्तम्
rathakrāntam
|
रथक्रान्ते
rathakrānte
|
रथक्रान्तानि
rathakrāntāni
|
Vocativo |
रथक्रान्त
rathakrānta
|
रथक्रान्ते
rathakrānte
|
रथक्रान्तानि
rathakrāntāni
|
Acusativo |
रथक्रान्तम्
rathakrāntam
|
रथक्रान्ते
rathakrānte
|
रथक्रान्तानि
rathakrāntāni
|
Instrumental |
रथक्रान्तेन
rathakrāntena
|
रथक्रान्ताभ्याम्
rathakrāntābhyām
|
रथक्रान्तैः
rathakrāntaiḥ
|
Dativo |
रथक्रान्ताय
rathakrāntāya
|
रथक्रान्ताभ्याम्
rathakrāntābhyām
|
रथक्रान्तेभ्यः
rathakrāntebhyaḥ
|
Ablativo |
रथक्रान्तात्
rathakrāntāt
|
रथक्रान्ताभ्याम्
rathakrāntābhyām
|
रथक्रान्तेभ्यः
rathakrāntebhyaḥ
|
Genitivo |
रथक्रान्तस्य
rathakrāntasya
|
रथक्रान्तयोः
rathakrāntayoḥ
|
रथक्रान्तानाम्
rathakrāntānām
|
Locativo |
रथक्रान्ते
rathakrānte
|
रथक्रान्तयोः
rathakrāntayoḥ
|
रथक्रान्तेषु
rathakrānteṣu
|